About
SREE KRISHNARPANAM SEVA TRUST

Category Classics

SOUNDARYA LAHARI 25/103 J K SIVAN

ஸௌந்தர்ய லஹரி – நங்கநல்லூர் J K SIVAN 25.அம்பாள் ஸர்வ ஸக்தி ப்ரதாயினி त्रयाणां देवानां त्रिगुणजनितानां तव शिवे भवेत् पूजा पूजा तव चरणयोर्या विरचिता । तथा हि त्वत्पादोद्वहनमणिपीठस्य निकटे स्थिता ह्येते शश्वन्मुकुलितकरोत्तंसमकुटाः ॥ २५॥ trayāṇāṃ dēvānāṃ triguṇajanitānāṃ tava śivē bhavēt pūjā pūjā…

SOUNDARYA LAHARI 24/103 J K SIVAN

ஸௌந்தர்ய லஹரி – 24/103 நங்கநல்லூர் J K SIVAN 24.ஸர்வ சக்தி நாயகி जगत्सूते धाता हरिरवति रुद्रः क्षपयते तिरस्कुर्वन्नेतत्स्वमपि वपुरीशस्तिरयति । सदापूर्वः सर्वं तदिदमनुगृह्णाति च शिव- स्तवाज्ञामालम्ब्य क्षणचलितयोर्भ्रूलतिकयोः ॥ २४॥ jagatsūtē dhātā hariravati rudraḥ kṣapayatē tiraskurvannētatsvamapi vapurīśastirayati । sadāpūrvaḥ sarvaṃ tadidamanugṛhṇāti cha…

SOUNDARYA LAHARI 22/103 J K SIVAN

ஸௌந்தர்ய லஹரி – 22/103 – நங்கநல்லூர் J K SIVAN 22. பவானித்வம் மஹிமை भवानि त्वं दासे मयि वितर दृष्टिं सकरुणा- मिति स्तोतुं वाञ्छन् कथयति भवानि त्वमिति यः । तदैव त्वं तस्मै दिशसि निजसायुज्यपदवीं मुकुन्दब्रह्मेन्द्रस्फुटमकुटनीराजितपदाम् ॥ २२॥ bhavāni tvaṃ dāsē mayi vitara…

SOUNDARYA LAHARI 21/103 J K SIVAN

ஸௌந்தர்ய லஹரி – 21/103 – நங்கநல்லூர் J K SIVAN 21. சக்தியின் மின்னல் கொடி போன்ற வடிவம் तटिल्लेखातन्वीं तपनशशिवैश्वानरमयीं निषण्णां षण्णामप्युपरि कमलानां तव कलाम् । महापद्माटव्यां मृदितमलमायेन मनसा महान्तः पश्यन्तो दधति परमाह्लादलहरीम् ॥ २१॥ taṭillēkhātanvīṃ tapanaśaśivaiśvānaramayīṃ niṣaṇṇāṃ ṣaṇṇāmapyupari kamalānāṃ tava kalām ।…

SOUNDARYA LAHARI 20/103 – J K SIVAN

ஸௌந்தர்ய லஹரி – நங்கநல்லூர் J K SIVAN 20 அம்ருதேஸ்வரி. किरन्तीमङ्गेभ्यः किरणनिकुरम्बामृतरसं हृदि त्वामाधत्ते हिमकरशिलामूर्तिमिव यः । स सर्पाणां दर्पं शमयति शकुन्ताधिप इव ज्वरप्लुष्टान् दृष्ट्या सुखयति सुधाधारसिरया ॥ २०॥ kirantīmaṅgēbhyaḥ kiraṇanikurambāmṛtarasaṃ hṛdi tvāmādhattē himakaraśilāmūrtimiva yaḥ । sa sarpāṇāṃ darpaṃ śamayati śakuntādhipa…

SOUNDARYA LAHARI 19/103 – J K SIVAN

ஸௌந்தர்ய லஹரி – 19/103 நங்கநல்லூர் J K SIVAN 19. காமகளா த்யானம்- சிவஞானப்ரதாயினி मुखं बिन्दुं कृत्वा कुचयुगमधस्तस्य तदधो हरार्धं ध्यायेद्यो हरमहिषि ते मन्मथकलाम् । स सद्यः संक्षोभं नयति वनिता इत्यतिलघु त्रिलोकीमप्याशु भ्रमयति रवीन्दुस्तनयुगाम् ॥ १९॥ mukhaṃ binduṃ kṛtvā kuchayugamadhastasya tadadhō harārdhaṃ…

SOUNDARYA LAHARI 18/103- J K SIVAN

ஸௌந்தர்ய லஹரி 18/103 – நங்கநல்லூர் J K SIVAN 18. அருணரூப த்யானம் காமஜயம் तनुच्छायाभिस्ते तरुणतरणिश्रीसरणिभिः दिवं सर्वामुर्वीमरुणिमनि मग्नां स्मरति यः । भवन्त्यस्य त्रस्यद्वनहरिणशालीननयनाः सहोर्वश्या वश्याः कति कति न गीर्वाणगणिकाः ॥ १८॥ tanuchChāyābhistē taruṇataraṇiśrīsaraṇibhiḥ divaṃ sarvāmurvīmaruṇimani magnāṃ smarati yaḥ । bhavantyasya trasyadvanahariṇaśālīnanayanāḥ…

SOUNDARYA LAHARI 17/103 J K SIVAN

ஸௌந்தர்ய லஹரி 17/103 – நங்கநல்லூர் J K SIVAN 17. வாக் தேவி அருள் सवित्रीभिर्वाचां शशिमणिशिलाभङ्गरुचिभिः वशिन्याद्याभिस्त्वां सह जननि संचिन्तयति यः । स कर्ता काव्यानां भवति महतां भङ्गिरुचिभिः वचोभिर्वाग्देवीवदनकमलामोदमधुरैः ॥ १७॥ savitrībhirvāchāṃ śaśimaṇiśilābhaṅgaruchibhiḥ vaśinyādyābhistvāṃ saha janani sañchintayati yaḥ । sa kartā kāvyānāṃ…

SOUNDARYA LAHARI 16/103 J K SIVAN

ஸௌந்தர்ய லஹரி 16/103 – நங்கநல்லூர் J K SIVAN 16. அம்பாளின் வர்ணம். कवीन्द्राणां चेतःकमलवनबालातपरुचिं भजन्ते ये सन्तः कतिचिदरुणामेव भवतीम् । विरिञ्चिप्रेयस्यास्तरुणतरश‍ृङ्गारलहरी- गभीराभिर्वाग्भिर्विदधति सतां रञ्जनममी ॥ १६॥ kavīndrāṇāṃ chētaḥkamalavanabālātaparuchiṃ bhajantē yē santaḥ katichidaruṇāmēva bhavatīm । viriñchiprēyasyāstaruṇataraśa‍ṛṅgāralaharī- gabhīrābhirvāgbhirvidadhati satāṃ rañjanamamī ॥ 16 ॥…

SOUNDARYA LAHARI 14/103 J K SIVAN

ஸௌந்தர்ய லஹரி 14/103 – நங்கநல்லூர் J K SIVAN ஸ்ரீ சக்ர அமைப்பு क्षितौ षट्पञ्चाशद् द्विसमधिकपञ्चाशदुदके हुताशे द्वाषष्टिश्चतुरधिकपञ्चाशदनिले । दिवि द्विष्षट्त्रिंशन्मनसि च चतुष्षष्टिरिति ये मयूखास्तेषामप्युपरि तव पादाम्बुजयुगम् ॥ १४॥ kṣitau ṣaṭpañchāśad dvisamadhikapañchāśadudakē hutāśē dvāṣaṣṭiśchaturadhikapañchāśadanilē । divi dviṣṣaṭtriṃśanmanasi cha chatuṣṣaṣṭiriti yē mayūkhāstēṣāmapyupari tava…